कृदन्तरूपाणि - अव + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवभञ्जनम्
अनीयर्
अवभञ्जनीयः - अवभञ्जनीया
ण्वुल्
अवभञ्जकः - अवभञ्जिका
तुमुँन्
अवभङ्क्तुम्
तव्य
अवभङ्क्तव्यः - अवभङ्क्तव्या
तृच्
अवभङ्क्ता - अवभङ्क्त्री
ल्यप्
अवभज्य
क्तवतुँ
अवभग्नवान् - अवभग्नवती
क्त
अवभग्नः - अवभग्ना
शतृँ
अवभञ्जन् - अवभञ्जती
ण्यत्
अवभङ्ग्यः - अवभङ्ग्या
अच्
अवभञ्जः - अवभञ्जा
घञ्
अवभङ्गः
क्तिन्
अवभक्तिः
अवभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः