कृदन्तरूपाणि - दुर् + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्भञ्जनम्
अनीयर्
दुर्भञ्जनीयः - दुर्भञ्जनीया
ण्वुल्
दुर्भञ्जकः - दुर्भञ्जिका
तुमुँन्
दुर्भङ्क्तुम्
तव्य
दुर्भङ्क्तव्यः - दुर्भङ्क्तव्या
तृच्
दुर्भङ्क्ता - दुर्भङ्क्त्री
ल्यप्
दुर्भज्य
क्तवतुँ
दुर्भग्नवान् - दुर्भग्नवती
क्त
दुर्भग्नः - दुर्भग्ना
शतृँ
दुर्भञ्जन् - दुर्भञ्जती
ण्यत्
दुर्भङ्ग्यः - दुर्भङ्ग्या
अच्
दुर्भञ्जः - दुर्भञ्जा
घञ्
दुर्भङ्गः
क्तिन्
दुर्भक्तिः
दुर्भञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः