कृदन्तरूपाणि - अधि + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभञ्जनम्
अनीयर्
अधिभञ्जनीयः - अधिभञ्जनीया
ण्वुल्
अधिभञ्जकः - अधिभञ्जिका
तुमुँन्
अधिभङ्क्तुम्
तव्य
अधिभङ्क्तव्यः - अधिभङ्क्तव्या
तृच्
अधिभङ्क्ता - अधिभङ्क्त्री
ल्यप्
अधिभज्य
क्तवतुँ
अधिभग्नवान् - अधिभग्नवती
क्त
अधिभग्नः - अधिभग्ना
शतृँ
अधिभञ्जन् - अधिभञ्जती
ण्यत्
अधिभङ्ग्यः - अधिभङ्ग्या
अच्
अधिभञ्जः - अधिभञ्जा
घञ्
अधिभङ्गः
क्तिन्
अधिभक्तिः
अधिभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः