कृदन्तरूपाणि - परि + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभञ्जनम्
अनीयर्
परिभञ्जनीयः - परिभञ्जनीया
ण्वुल्
परिभञ्जकः - परिभञ्जिका
तुमुँन्
परिभङ्क्तुम्
तव्य
परिभङ्क्तव्यः - परिभङ्क्तव्या
तृच्
परिभङ्क्ता - परिभङ्क्त्री
ल्यप्
परिभज्य
क्तवतुँ
परिभग्नवान् - परिभग्नवती
क्त
परिभग्नः - परिभग्ना
शतृँ
परिभञ्जन् - परिभञ्जती
ण्यत्
परिभङ्ग्यः - परिभङ्ग्या
अच्
परिभञ्जः - परिभञ्जा
घञ्
परिभङ्गः
क्तिन्
परिभक्तिः
परिभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः