कृदन्तरूपाणि - अनु + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभञ्जनम्
अनीयर्
अनुभञ्जनीयः - अनुभञ्जनीया
ण्वुल्
अनुभञ्जकः - अनुभञ्जिका
तुमुँन्
अनुभङ्क्तुम्
तव्य
अनुभङ्क्तव्यः - अनुभङ्क्तव्या
तृच्
अनुभङ्क्ता - अनुभङ्क्त्री
ल्यप्
अनुभज्य
क्तवतुँ
अनुभग्नवान् - अनुभग्नवती
क्त
अनुभग्नः - अनुभग्ना
शतृँ
अनुभञ्जन् - अनुभञ्जती
ण्यत्
अनुभङ्ग्यः - अनुभङ्ग्या
अच्
अनुभञ्जः - अनुभञ्जा
घञ्
अनुभङ्गः
क्तिन्
अनुभक्तिः
अनुभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः