कृदन्तरूपाणि - भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भञ्जनम्
अनीयर्
भञ्जनीयः - भञ्जनीया
ण्वुल्
भञ्जकः - भञ्जिका
तुमुँन्
भङ्क्तुम्
तव्य
भङ्क्तव्यः - भङ्क्तव्या
तृच्
भङ्क्ता - भङ्क्त्री
क्त्वा
भक्त्वा / भङ्क्त्वा
क्तवतुँ
भग्नवान् - भग्नवती
क्त
भग्नः - भग्ना
शतृँ
भञ्जन् - भञ्जती
ण्यत्
भङ्ग्यः - भङ्ग्या
अच्
भञ्जः - भञ्जा
घञ्
भङ्गः
क्तिन्
भक्तिः
भञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः