कृदन्तरूपाणि - प्र + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभञ्जनम्
अनीयर्
प्रभञ्जनीयः - प्रभञ्जनीया
ण्वुल्
प्रभञ्जकः - प्रभञ्जिका
तुमुँन्
प्रभङ्क्तुम्
तव्य
प्रभङ्क्तव्यः - प्रभङ्क्तव्या
तृच्
प्रभङ्क्ता - प्रभङ्क्त्री
ल्यप्
प्रभज्य
क्तवतुँ
प्रभग्नवान् - प्रभग्नवती
क्त
प्रभग्नः - प्रभग्ना
शतृँ
प्रभञ्जन् - प्रभञ्जती
ण्यत्
प्रभङ्ग्यः - प्रभङ्ग्या
अच्
प्रभञ्जः - प्रभञ्जा
घञ्
प्रभङ्गः
क्तिन्
प्रभक्तिः
प्रभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः