कृदन्तरूपाणि - उप + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपभञ्जनम्
अनीयर्
उपभञ्जनीयः - उपभञ्जनीया
ण्वुल्
उपभञ्जकः - उपभञ्जिका
तुमुँन्
उपभङ्क्तुम्
तव्य
उपभङ्क्तव्यः - उपभङ्क्तव्या
तृच्
उपभङ्क्ता - उपभङ्क्त्री
ल्यप्
उपभज्य
क्तवतुँ
उपभग्नवान् - उपभग्नवती
क्त
उपभग्नः - उपभग्ना
शतृँ
उपभञ्जन् - उपभञ्जती
ण्यत्
उपभङ्ग्यः - उपभङ्ग्या
अच्
उपभञ्जः - उपभञ्जा
घञ्
उपभङ्गः
क्तिन्
उपभक्तिः
उपभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः