कृदन्तरूपाणि - अभि + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभञ्जनम्
अनीयर्
अभिभञ्जनीयः - अभिभञ्जनीया
ण्वुल्
अभिभञ्जकः - अभिभञ्जिका
तुमुँन्
अभिभङ्क्तुम्
तव्य
अभिभङ्क्तव्यः - अभिभङ्क्तव्या
तृच्
अभिभङ्क्ता - अभिभङ्क्त्री
ल्यप्
अभिभज्य
क्तवतुँ
अभिभग्नवान् - अभिभग्नवती
क्त
अभिभग्नः - अभिभग्ना
शतृँ
अभिभञ्जन् - अभिभञ्जती
ण्यत्
अभिभङ्ग्यः - अभिभङ्ग्या
अच्
अभिभञ्जः - अभिभञ्जा
घञ्
अभिभङ्गः
क्तिन्
अभिभक्तिः
अभिभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः