कृदन्तरूपाणि - उत् + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्भञ्जनम्
अनीयर्
उद्भञ्जनीयः - उद्भञ्जनीया
ण्वुल्
उद्भञ्जकः - उद्भञ्जिका
तुमुँन्
उद्भङ्क्तुम्
तव्य
उद्भङ्क्तव्यः - उद्भङ्क्तव्या
तृच्
उद्भङ्क्ता - उद्भङ्क्त्री
ल्यप्
उद्भज्य
क्तवतुँ
उद्भग्नवान् - उद्भग्नवती
क्त
उद्भग्नः - उद्भग्ना
शतृँ
उद्भञ्जन् - उद्भञ्जती
ण्यत्
उद्भङ्ग्यः - उद्भङ्ग्या
अच्
उद्भञ्जः - उद्भञ्जा
घञ्
उद्भङ्गः
क्तिन्
उद्भक्तिः
उद्भञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः