कृदन्तरूपाणि - अप + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपभञ्जनम्
अनीयर्
अपभञ्जनीयः - अपभञ्जनीया
ण्वुल्
अपभञ्जकः - अपभञ्जिका
तुमुँन्
अपभङ्क्तुम्
तव्य
अपभङ्क्तव्यः - अपभङ्क्तव्या
तृच्
अपभङ्क्ता - अपभङ्क्त्री
ल्यप्
अपभज्य
क्तवतुँ
अपभग्नवान् - अपभग्नवती
क्त
अपभग्नः - अपभग्ना
शतृँ
अपभञ्जन् - अपभञ्जती
ण्यत्
अपभङ्ग्यः - अपभङ्ग्या
अच्
अपभञ्जः - अपभञ्जा
घञ्
अपभङ्गः
क्तिन्
अपभक्तिः
अपभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः