कृदन्तरूपाणि - परा + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभञ्जनम्
अनीयर्
पराभञ्जनीयः - पराभञ्जनीया
ण्वुल्
पराभञ्जकः - पराभञ्जिका
तुमुँन्
पराभङ्क्तुम्
तव्य
पराभङ्क्तव्यः - पराभङ्क्तव्या
तृच्
पराभङ्क्ता - पराभङ्क्त्री
ल्यप्
पराभज्य
क्तवतुँ
पराभग्नवान् - पराभग्नवती
क्त
पराभग्नः - पराभग्ना
शतृँ
पराभञ्जन् - पराभञ्जती
ण्यत्
पराभङ्ग्यः - पराभङ्ग्या
अच्
पराभञ्जः - पराभञ्जा
घञ्
पराभङ्गः
क्तिन्
पराभक्तिः
पराभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः