कृदन्तरूपाणि - नि + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभञ्जनम्
अनीयर्
निभञ्जनीयः - निभञ्जनीया
ण्वुल्
निभञ्जकः - निभञ्जिका
तुमुँन्
निभङ्क्तुम्
तव्य
निभङ्क्तव्यः - निभङ्क्तव्या
तृच्
निभङ्क्ता - निभङ्क्त्री
ल्यप्
निभज्य
क्तवतुँ
निभग्नवान् - निभग्नवती
क्त
निभग्नः - निभग्ना
शतृँ
निभञ्जन् - निभञ्जती
ण्यत्
निभङ्ग्यः - निभङ्ग्या
अच्
निभञ्जः - निभञ्जा
घञ्
निभङ्गः
क्तिन्
निभक्तिः
निभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः