कृदन्तरूपाणि - आङ् + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आभञ्जनम्
अनीयर्
आभञ्जनीयः - आभञ्जनीया
ण्वुल्
आभञ्जकः - आभञ्जिका
तुमुँन्
आभङ्क्तुम्
तव्य
आभङ्क्तव्यः - आभङ्क्तव्या
तृच्
आभङ्क्ता - आभङ्क्त्री
ल्यप्
आभज्य
क्तवतुँ
आभग्नवान् - आभग्नवती
क्त
आभग्नः - आभग्ना
शतृँ
आभञ्जन् - आभञ्जती
ण्यत्
आभङ्ग्यः - आभङ्ग्या
अच्
आभञ्जः - आभञ्जा
घञ्
आभङ्गः
क्तिन्
आभक्तिः
आभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः