कृदन्तरूपाणि - अपि + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिभञ्जनम्
अनीयर्
अपिभञ्जनीयः - अपिभञ्जनीया
ण्वुल्
अपिभञ्जकः - अपिभञ्जिका
तुमुँन्
अपिभङ्क्तुम्
तव्य
अपिभङ्क्तव्यः - अपिभङ्क्तव्या
तृच्
अपिभङ्क्ता - अपिभङ्क्त्री
ल्यप्
अपिभज्य
क्तवतुँ
अपिभग्नवान् - अपिभग्नवती
क्त
अपिभग्नः - अपिभग्ना
शतृँ
अपिभञ्जन् - अपिभञ्जती
ण्यत्
अपिभङ्ग्यः - अपिभङ्ग्या
अच्
अपिभञ्जः - अपिभञ्जा
घञ्
अपिभङ्गः
क्तिन्
अपिभक्तिः
अपिभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः