कृदन्तरूपाणि - निर् + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भञ्जनम्
अनीयर्
निर्भञ्जनीयः - निर्भञ्जनीया
ण्वुल्
निर्भञ्जकः - निर्भञ्जिका
तुमुँन्
निर्भङ्क्तुम्
तव्य
निर्भङ्क्तव्यः - निर्भङ्क्तव्या
तृच्
निर्भङ्क्ता - निर्भङ्क्त्री
ल्यप्
निर्भज्य
क्तवतुँ
निर्भग्नवान् - निर्भग्नवती
क्त
निर्भग्नः - निर्भग्ना
शतृँ
निर्भञ्जन् - निर्भञ्जती
ण्यत्
निर्भङ्ग्यः - निर्भङ्ग्या
अच्
निर्भञ्जः - निर्भञ्जा
घञ्
निर्भङ्गः
क्तिन्
निर्भक्तिः
निर्भञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः