कृदन्तरूपाणि - सु + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुभञ्जनम्
अनीयर्
सुभञ्जनीयः - सुभञ्जनीया
ण्वुल्
सुभञ्जकः - सुभञ्जिका
तुमुँन्
सुभङ्क्तुम्
तव्य
सुभङ्क्तव्यः - सुभङ्क्तव्या
तृच्
सुभङ्क्ता - सुभङ्क्त्री
ल्यप्
सुभज्य
क्तवतुँ
सुभग्नवान् - सुभग्नवती
क्त
सुभग्नः - सुभग्ना
शतृँ
सुभञ्जन् - सुभञ्जती
ण्यत्
सुभङ्ग्यः - सुभङ्ग्या
अच्
सुभञ्जः - सुभञ्जा
घञ्
सुभङ्गः
क्तिन्
सुभक्तिः
सुभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः