कृदन्तरूपाणि - प्रति + भञ्ज् - भजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभञ्जनम्
अनीयर्
प्रतिभञ्जनीयः - प्रतिभञ्जनीया
ण्वुल्
प्रतिभञ्जकः - प्रतिभञ्जिका
तुमुँन्
प्रतिभञ्जयितुम् / प्रतिभञ्जितुम्
तव्य
प्रतिभञ्जयितव्यः / प्रतिभञ्जितव्यः - प्रतिभञ्जयितव्या / प्रतिभञ्जितव्या
तृच्
प्रतिभञ्जयिता / प्रतिभञ्जिता - प्रतिभञ्जयित्री / प्रतिभञ्जित्री
ल्यप्
प्रतिभञ्ज्य
क्तवतुँ
प्रतिभञ्जितवान् - प्रतिभञ्जितवती
क्त
प्रतिभञ्जितः - प्रतिभञ्जिता
शतृँ
प्रतिभञ्जयन् / प्रतिभञ्जन् - प्रतिभञ्जयन्ती / प्रतिभञ्जन्ती
शानच्
प्रतिभञ्जयमानः / प्रतिभञ्जमानः - प्रतिभञ्जयमाना / प्रतिभञ्जमाना
यत्
प्रतिभञ्ज्यः - प्रतिभञ्ज्या
ण्यत्
प्रतिभञ्ज्यः - प्रतिभञ्ज्या
अच्
प्रतिभञ्जः - प्रतिभञ्जा
घञ्
प्रतिभञ्जः
प्रतिभञ्जा
युच्
प्रतिभञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः