कृदन्तरूपाणि - परा + भञ्ज् - भजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभञ्जनम्
अनीयर्
पराभञ्जनीयः - पराभञ्जनीया
ण्वुल्
पराभञ्जकः - पराभञ्जिका
तुमुँन्
पराभञ्जयितुम् / पराभञ्जितुम्
तव्य
पराभञ्जयितव्यः / पराभञ्जितव्यः - पराभञ्जयितव्या / पराभञ्जितव्या
तृच्
पराभञ्जयिता / पराभञ्जिता - पराभञ्जयित्री / पराभञ्जित्री
ल्यप्
पराभञ्ज्य
क्तवतुँ
पराभञ्जितवान् - पराभञ्जितवती
क्त
पराभञ्जितः - पराभञ्जिता
शतृँ
पराभञ्जयन् / पराभञ्जन् - पराभञ्जयन्ती / पराभञ्जन्ती
शानच्
पराभञ्जयमानः / पराभञ्जमानः - पराभञ्जयमाना / पराभञ्जमाना
यत्
पराभञ्ज्यः - पराभञ्ज्या
ण्यत्
पराभञ्ज्यः - पराभञ्ज्या
अच्
पराभञ्जः - पराभञ्जा
घञ्
पराभञ्जः
पराभञ्जा
युच्
पराभञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः