कृदन्तरूपाणि - अनु + भञ्ज् - भजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभञ्जनम्
अनीयर्
अनुभञ्जनीयः - अनुभञ्जनीया
ण्वुल्
अनुभञ्जकः - अनुभञ्जिका
तुमुँन्
अनुभञ्जयितुम् / अनुभञ्जितुम्
तव्य
अनुभञ्जयितव्यः / अनुभञ्जितव्यः - अनुभञ्जयितव्या / अनुभञ्जितव्या
तृच्
अनुभञ्जयिता / अनुभञ्जिता - अनुभञ्जयित्री / अनुभञ्जित्री
ल्यप्
अनुभञ्ज्य
क्तवतुँ
अनुभञ्जितवान् - अनुभञ्जितवती
क्त
अनुभञ्जितः - अनुभञ्जिता
शतृँ
अनुभञ्जयन् / अनुभञ्जन् - अनुभञ्जयन्ती / अनुभञ्जन्ती
शानच्
अनुभञ्जयमानः / अनुभञ्जमानः - अनुभञ्जयमाना / अनुभञ्जमाना
यत्
अनुभञ्ज्यः - अनुभञ्ज्या
ण्यत्
अनुभञ्ज्यः - अनुभञ्ज्या
अच्
अनुभञ्जः - अनुभञ्जा
घञ्
अनुभञ्जः
अनुभञ्जा
युच्
अनुभञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः