कृदन्तरूपाणि - प्रति + भञ्ज् + सन् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबिभङ्क्षणम्
अनीयर्
प्रतिबिभङ्क्षणीयः - प्रतिबिभङ्क्षणीया
ण्वुल्
प्रतिबिभङ्क्षकः - प्रतिबिभङ्क्षिका
तुमुँन्
प्रतिबिभङ्क्षितुम्
तव्य
प्रतिबिभङ्क्षितव्यः - प्रतिबिभङ्क्षितव्या
तृच्
प्रतिबिभङ्क्षिता - प्रतिबिभङ्क्षित्री
ल्यप्
प्रतिबिभङ्क्ष्य
क्तवतुँ
प्रतिबिभङ्क्षितवान् - प्रतिबिभङ्क्षितवती
क्त
प्रतिबिभङ्क्षितः - प्रतिबिभङ्क्षिता
शतृँ
प्रतिबिभङ्क्षन् - प्रतिबिभङ्क्षन्ती
यत्
प्रतिबिभङ्क्ष्यः - प्रतिबिभङ्क्ष्या
अच्
प्रतिबिभङ्क्षः - प्रतिबिभङ्क्षा
घञ्
प्रतिबिभङ्क्षः
प्रतिबिभङ्क्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः