कृदन्तरूपाणि - परा + भञ्ज् + सन् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबिभङ्क्षणम्
अनीयर्
पराबिभङ्क्षणीयः - पराबिभङ्क्षणीया
ण्वुल्
पराबिभङ्क्षकः - पराबिभङ्क्षिका
तुमुँन्
पराबिभङ्क्षितुम्
तव्य
पराबिभङ्क्षितव्यः - पराबिभङ्क्षितव्या
तृच्
पराबिभङ्क्षिता - पराबिभङ्क्षित्री
ल्यप्
पराबिभङ्क्ष्य
क्तवतुँ
पराबिभङ्क्षितवान् - पराबिभङ्क्षितवती
क्त
पराबिभङ्क्षितः - पराबिभङ्क्षिता
शतृँ
पराबिभङ्क्षन् - पराबिभङ्क्षन्ती
यत्
पराबिभङ्क्ष्यः - पराबिभङ्क्ष्या
अच्
पराबिभङ्क्षः - पराबिभङ्क्षा
घञ्
पराबिभङ्क्षः
पराबिभङ्क्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः