कृदन्तरूपाणि - परा + भञ्ज् + णिच् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभञ्जनम्
अनीयर्
पराभञ्जनीयः - पराभञ्जनीया
ण्वुल्
पराभञ्जकः - पराभञ्जिका
तुमुँन्
पराभञ्जयितुम्
तव्य
पराभञ्जयितव्यः - पराभञ्जयितव्या
तृच्
पराभञ्जयिता - पराभञ्जयित्री
ल्यप्
पराभञ्ज्य
क्तवतुँ
पराभञ्जितवान् - पराभञ्जितवती
क्त
पराभञ्जितः - पराभञ्जिता
शतृँ
पराभञ्जयन् - पराभञ्जयन्ती
शानच्
पराभञ्जयमानः - पराभञ्जयमाना
यत्
पराभञ्ज्यः - पराभञ्ज्या
अच्
पराभञ्जः - पराभञ्जा
युच्
पराभञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः