कृदन्तरूपाणि - अनु + भञ्ज् + णिच् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभञ्जनम्
अनीयर्
अनुभञ्जनीयः - अनुभञ्जनीया
ण्वुल्
अनुभञ्जकः - अनुभञ्जिका
तुमुँन्
अनुभञ्जयितुम्
तव्य
अनुभञ्जयितव्यः - अनुभञ्जयितव्या
तृच्
अनुभञ्जयिता - अनुभञ्जयित्री
ल्यप्
अनुभञ्ज्य
क्तवतुँ
अनुभञ्जितवान् - अनुभञ्जितवती
क्त
अनुभञ्जितः - अनुभञ्जिता
शतृँ
अनुभञ्जयन् - अनुभञ्जयन्ती
शानच्
अनुभञ्जयमानः - अनुभञ्जयमाना
यत्
अनुभञ्ज्यः - अनुभञ्ज्या
अच्
अनुभञ्जः - अनुभञ्जा
युच्
अनुभञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः