कृदन्तरूपाणि - भञ्ज् + णिच् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भञ्जनम्
अनीयर्
भञ्जनीयः - भञ्जनीया
ण्वुल्
भञ्जकः - भञ्जिका
तुमुँन्
भञ्जयितुम्
तव्य
भञ्जयितव्यः - भञ्जयितव्या
तृच्
भञ्जयिता - भञ्जयित्री
क्त्वा
भञ्जयित्वा
क्तवतुँ
भञ्जितवान् - भञ्जितवती
क्त
भञ्जितः - भञ्जिता
शतृँ
भञ्जयन् - भञ्जयन्ती
शानच्
भञ्जयमानः - भञ्जयमाना
यत्
भञ्ज्यः - भञ्ज्या
अच्
भञ्जः - भञ्जा
युच्
भञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः