कृदन्तरूपाणि - भञ्ज् + यङ् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बम्भजनम् / बंभजनम्
अनीयर्
बम्भजनीयः / बंभजनीयः - बम्भजनीया / बंभजनीया
ण्वुल्
बम्भजकः / बंभजकः - बम्भजिका / बंभजिका
तुमुँन्
बम्भजितुम् / बंभजितुम्
तव्य
बम्भजितव्यः / बंभजितव्यः - बम्भजितव्या / बंभजितव्या
तृच्
बम्भजिता / बंभजिता - बम्भजित्री / बंभजित्री
क्त्वा
बम्भजित्वा / बंभजित्वा
क्तवतुँ
बम्भजितवान् / बंभजितवान् - बम्भजितवती / बंभजितवती
क्त
बम्भजितः / बंभजितः - बम्भजिता / बंभजिता
शानच्
बम्भज्यमानः / बंभज्यमानः - बम्भज्यमाना / बंभज्यमाना
यत्
बम्भज्यः / बंभज्यः - बम्भज्या / बंभज्या
घञ्
बम्भजः / बंभजः
बम्भजा / बंभजा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः