कृदन्तरूपाणि - भञ्ज् + यङ्लुक् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बम्भञ्जनम् / बंभञ्जनम्
अनीयर्
बम्भञ्जनीयः / बंभञ्जनीयः - बम्भञ्जनीया / बंभञ्जनीया
ण्वुल्
बम्भञ्जकः / बंभञ्जकः - बम्भञ्जिका / बंभञ्जिका
तुमुँन्
बम्भञ्जितुम् / बंभञ्जितुम्
तव्य
बम्भञ्जितव्यः / बंभञ्जितव्यः - बम्भञ्जितव्या / बंभञ्जितव्या
तृच्
बम्भञ्जिता / बंभञ्जिता - बम्भञ्जित्री / बंभञ्जित्री
क्त्वा
बम्भञ्जित्वा / बंभञ्जित्वा
क्तवतुँ
बम्भजितवान् / बंभजितवान् - बम्भजितवती / बंभजितवती
क्त
बम्भजितः / बंभजितः - बम्भजिता / बंभजिता
शतृँ
बम्भजन् / बंभजन् - बम्भजती / बंभजती
ण्यत्
बम्भञ्ज्यः / बंभञ्ज्यः - बम्भञ्ज्या / बंभञ्ज्या
अच्
बम्भञ्जः / बंभञ्जः - बम्भञ्जा - बंभञ्जा
घञ्
बम्भञ्जः / बंभञ्जः
बम्भञ्जा / बंभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः