कृदन्तरूपाणि - अनु + भञ्ज् + यङ् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबम्भजनम् / अनुबंभजनम्
अनीयर्
अनुबम्भजनीयः / अनुबंभजनीयः - अनुबम्भजनीया / अनुबंभजनीया
ण्वुल्
अनुबम्भजकः / अनुबंभजकः - अनुबम्भजिका / अनुबंभजिका
तुमुँन्
अनुबम्भजितुम् / अनुबंभजितुम्
तव्य
अनुबम्भजितव्यः / अनुबंभजितव्यः - अनुबम्भजितव्या / अनुबंभजितव्या
तृच्
अनुबम्भजिता / अनुबंभजिता - अनुबम्भजित्री / अनुबंभजित्री
ल्यप्
अनुबम्भज्य / अनुबंभज्य
क्तवतुँ
अनुबम्भजितवान् / अनुबंभजितवान् - अनुबम्भजितवती / अनुबंभजितवती
क्त
अनुबम्भजितः / अनुबंभजितः - अनुबम्भजिता / अनुबंभजिता
शानच्
अनुबम्भज्यमानः / अनुबंभज्यमानः - अनुबम्भज्यमाना / अनुबंभज्यमाना
यत्
अनुबम्भज्यः / अनुबंभज्यः - अनुबम्भज्या / अनुबंभज्या
घञ्
अनुबम्भजः / अनुबंभजः
अनुबम्भजा / अनुबंभजा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः