कृदन्तरूपाणि - अनु + भञ्ज् + यङ्लुक् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबम्भञ्जनम् / अनुबंभञ्जनम्
अनीयर्
अनुबम्भञ्जनीयः / अनुबंभञ्जनीयः - अनुबम्भञ्जनीया / अनुबंभञ्जनीया
ण्वुल्
अनुबम्भञ्जकः / अनुबंभञ्जकः - अनुबम्भञ्जिका / अनुबंभञ्जिका
तुमुँन्
अनुबम्भञ्जितुम् / अनुबंभञ्जितुम्
तव्य
अनुबम्भञ्जितव्यः / अनुबंभञ्जितव्यः - अनुबम्भञ्जितव्या / अनुबंभञ्जितव्या
तृच्
अनुबम्भञ्जिता / अनुबंभञ्जिता - अनुबम्भञ्जित्री / अनुबंभञ्जित्री
ल्यप्
अनुबम्भज्य / अनुबंभज्य
क्तवतुँ
अनुबम्भजितवान् / अनुबंभजितवान् - अनुबम्भजितवती / अनुबंभजितवती
क्त
अनुबम्भजितः / अनुबंभजितः - अनुबम्भजिता / अनुबंभजिता
शतृँ
अनुबम्भजन् / अनुबंभजन् - अनुबम्भजती / अनुबंभजती
ण्यत्
अनुबम्भञ्ज्यः / अनुबंभञ्ज्यः - अनुबम्भञ्ज्या / अनुबंभञ्ज्या
अच्
अनुबम्भञ्जः / अनुबंभञ्जः - अनुबम्भञ्जा - अनुबंभञ्जा
घञ्
अनुबम्भञ्जः / अनुबंभञ्जः
अनुबम्भञ्जा / अनुबंभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः