कृदन्तरूपाणि - अपि + भञ्ज् + यङ्लुक् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिबम्भञ्जनम् / अपिबंभञ्जनम्
अनीयर्
अपिबम्भञ्जनीयः / अपिबंभञ्जनीयः - अपिबम्भञ्जनीया / अपिबंभञ्जनीया
ण्वुल्
अपिबम्भञ्जकः / अपिबंभञ्जकः - अपिबम्भञ्जिका / अपिबंभञ्जिका
तुमुँन्
अपिबम्भञ्जितुम् / अपिबंभञ्जितुम्
तव्य
अपिबम्भञ्जितव्यः / अपिबंभञ्जितव्यः - अपिबम्भञ्जितव्या / अपिबंभञ्जितव्या
तृच्
अपिबम्भञ्जिता / अपिबंभञ्जिता - अपिबम्भञ्जित्री / अपिबंभञ्जित्री
ल्यप्
अपिबम्भज्य / अपिबंभज्य
क्तवतुँ
अपिबम्भजितवान् / अपिबंभजितवान् - अपिबम्भजितवती / अपिबंभजितवती
क्त
अपिबम्भजितः / अपिबंभजितः - अपिबम्भजिता / अपिबंभजिता
शतृँ
अपिबम्भजन् / अपिबंभजन् - अपिबम्भजती / अपिबंभजती
ण्यत्
अपिबम्भञ्ज्यः / अपिबंभञ्ज्यः - अपिबम्भञ्ज्या / अपिबंभञ्ज्या
अच्
अपिबम्भञ्जः / अपिबंभञ्जः - अपिबम्भञ्जा - अपिबंभञ्जा
घञ्
अपिबम्भञ्जः / अपिबंभञ्जः
अपिबम्भञ्जा / अपिबंभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः