कृदन्तरूपाणि - अपि + भञ्ज् + णिच्+सन् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिबिभञ्जयिषणम्
अनीयर्
अपिबिभञ्जयिषणीयः - अपिबिभञ्जयिषणीया
ण्वुल्
अपिबिभञ्जयिषकः - अपिबिभञ्जयिषिका
तुमुँन्
अपिबिभञ्जयिषितुम्
तव्य
अपिबिभञ्जयिषितव्यः - अपिबिभञ्जयिषितव्या
तृच्
अपिबिभञ्जयिषिता - अपिबिभञ्जयिषित्री
ल्यप्
अपिबिभञ्जयिष्य
क्तवतुँ
अपिबिभञ्जयिषितवान् - अपिबिभञ्जयिषितवती
क्त
अपिबिभञ्जयिषितः - अपिबिभञ्जयिषिता
शतृँ
अपिबिभञ्जयिषन् - अपिबिभञ्जयिषन्ती
शानच्
अपिबिभञ्जयिषमाणः - अपिबिभञ्जयिषमाणा
यत्
अपिबिभञ्जयिष्यः - अपिबिभञ्जयिष्या
अच्
अपिबिभञ्जयिषः - अपिबिभञ्जयिषा
घञ्
अपिबिभञ्जयिषः
अपिबिभञ्जयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः