कृदन्तरूपाणि - अनु + भञ्ज् + णिच्+सन् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबिभञ्जयिषणम्
अनीयर्
अनुबिभञ्जयिषणीयः - अनुबिभञ्जयिषणीया
ण्वुल्
अनुबिभञ्जयिषकः - अनुबिभञ्जयिषिका
तुमुँन्
अनुबिभञ्जयिषितुम्
तव्य
अनुबिभञ्जयिषितव्यः - अनुबिभञ्जयिषितव्या
तृच्
अनुबिभञ्जयिषिता - अनुबिभञ्जयिषित्री
ल्यप्
अनुबिभञ्जयिष्य
क्तवतुँ
अनुबिभञ्जयिषितवान् - अनुबिभञ्जयिषितवती
क्त
अनुबिभञ्जयिषितः - अनुबिभञ्जयिषिता
शतृँ
अनुबिभञ्जयिषन् - अनुबिभञ्जयिषन्ती
शानच्
अनुबिभञ्जयिषमाणः - अनुबिभञ्जयिषमाणा
यत्
अनुबिभञ्जयिष्यः - अनुबिभञ्जयिष्या
अच्
अनुबिभञ्जयिषः - अनुबिभञ्जयिषा
घञ्
अनुबिभञ्जयिषः
अनुबिभञ्जयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः