कृदन्तरूपाणि - भञ्ज् + णिच्+सन् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभञ्जयिषणम्
अनीयर्
बिभञ्जयिषणीयः - बिभञ्जयिषणीया
ण्वुल्
बिभञ्जयिषकः - बिभञ्जयिषिका
तुमुँन्
बिभञ्जयिषितुम्
तव्य
बिभञ्जयिषितव्यः - बिभञ्जयिषितव्या
तृच्
बिभञ्जयिषिता - बिभञ्जयिषित्री
क्त्वा
बिभञ्जयिषित्वा
क्तवतुँ
बिभञ्जयिषितवान् - बिभञ्जयिषितवती
क्त
बिभञ्जयिषितः - बिभञ्जयिषिता
शतृँ
बिभञ्जयिषन् - बिभञ्जयिषन्ती
शानच्
बिभञ्जयिषमाणः - बिभञ्जयिषमाणा
यत्
बिभञ्जयिष्यः - बिभञ्जयिष्या
अच्
बिभञ्जयिषः - बिभञ्जयिषा
घञ्
बिभञ्जयिषः
बिभञ्जयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः