कृदन्तरूपाणि - प्रति + भञ्ज् + णिच्+सन् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबिभञ्जयिषणम्
अनीयर्
प्रतिबिभञ्जयिषणीयः - प्रतिबिभञ्जयिषणीया
ण्वुल्
प्रतिबिभञ्जयिषकः - प्रतिबिभञ्जयिषिका
तुमुँन्
प्रतिबिभञ्जयिषितुम्
तव्य
प्रतिबिभञ्जयिषितव्यः - प्रतिबिभञ्जयिषितव्या
तृच्
प्रतिबिभञ्जयिषिता - प्रतिबिभञ्जयिषित्री
ल्यप्
प्रतिबिभञ्जयिष्य
क्तवतुँ
प्रतिबिभञ्जयिषितवान् - प्रतिबिभञ्जयिषितवती
क्त
प्रतिबिभञ्जयिषितः - प्रतिबिभञ्जयिषिता
शतृँ
प्रतिबिभञ्जयिषन् - प्रतिबिभञ्जयिषन्ती
शानच्
प्रतिबिभञ्जयिषमाणः - प्रतिबिभञ्जयिषमाणा
यत्
प्रतिबिभञ्जयिष्यः - प्रतिबिभञ्जयिष्या
अच्
प्रतिबिभञ्जयिषः - प्रतिबिभञ्जयिषा
घञ्
प्रतिबिभञ्जयिषः
प्रतिबिभञ्जयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः