कृदन्तरूपाणि - प्रति + भञ्ज् + णिच् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभञ्जनम्
अनीयर्
प्रतिभञ्जनीयः - प्रतिभञ्जनीया
ण्वुल्
प्रतिभञ्जकः - प्रतिभञ्जिका
तुमुँन्
प्रतिभञ्जयितुम्
तव्य
प्रतिभञ्जयितव्यः - प्रतिभञ्जयितव्या
तृच्
प्रतिभञ्जयिता - प्रतिभञ्जयित्री
ल्यप्
प्रतिभञ्ज्य
क्तवतुँ
प्रतिभञ्जितवान् - प्रतिभञ्जितवती
क्त
प्रतिभञ्जितः - प्रतिभञ्जिता
शतृँ
प्रतिभञ्जयन् - प्रतिभञ्जयन्ती
शानच्
प्रतिभञ्जयमानः - प्रतिभञ्जयमाना
यत्
प्रतिभञ्ज्यः - प्रतिभञ्ज्या
अच्
प्रतिभञ्जः - प्रतिभञ्जा
युच्
प्रतिभञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः