कृदन्तरूपाणि - अपि + भञ्ज् + णिच् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिभञ्जनम्
अनीयर्
अपिभञ्जनीयः - अपिभञ्जनीया
ण्वुल्
अपिभञ्जकः - अपिभञ्जिका
तुमुँन्
अपिभञ्जयितुम्
तव्य
अपिभञ्जयितव्यः - अपिभञ्जयितव्या
तृच्
अपिभञ्जयिता - अपिभञ्जयित्री
ल्यप्
अपिभञ्ज्य
क्तवतुँ
अपिभञ्जितवान् - अपिभञ्जितवती
क्त
अपिभञ्जितः - अपिभञ्जिता
शतृँ
अपिभञ्जयन् - अपिभञ्जयन्ती
शानच्
अपिभञ्जयमानः - अपिभञ्जयमाना
यत्
अपिभञ्ज्यः - अपिभञ्ज्या
अच्
अपिभञ्जः - अपिभञ्जा
युच्
अपिभञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः