कृदन्तरूपाणि - अपि + भञ्ज् + यङ् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिबम्भजनम् / अपिबंभजनम्
अनीयर्
अपिबम्भजनीयः / अपिबंभजनीयः - अपिबम्भजनीया / अपिबंभजनीया
ण्वुल्
अपिबम्भजकः / अपिबंभजकः - अपिबम्भजिका / अपिबंभजिका
तुमुँन्
अपिबम्भजितुम् / अपिबंभजितुम्
तव्य
अपिबम्भजितव्यः / अपिबंभजितव्यः - अपिबम्भजितव्या / अपिबंभजितव्या
तृच्
अपिबम्भजिता / अपिबंभजिता - अपिबम्भजित्री / अपिबंभजित्री
ल्यप्
अपिबम्भज्य / अपिबंभज्य
क्तवतुँ
अपिबम्भजितवान् / अपिबंभजितवान् - अपिबम्भजितवती / अपिबंभजितवती
क्त
अपिबम्भजितः / अपिबंभजितः - अपिबम्भजिता / अपिबंभजिता
शानच्
अपिबम्भज्यमानः / अपिबंभज्यमानः - अपिबम्भज्यमाना / अपिबंभज्यमाना
यत्
अपिबम्भज्यः / अपिबंभज्यः - अपिबम्भज्या / अपिबंभज्या
घञ्
अपिबम्भजः / अपिबंभजः
अपिबम्भजा / अपिबंभजा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः