कृदन्तरूपाणि - परा + भञ्ज् + यङ्लुक् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबम्भञ्जनम् / पराबंभञ्जनम्
अनीयर्
पराबम्भञ्जनीयः / पराबंभञ्जनीयः - पराबम्भञ्जनीया / पराबंभञ्जनीया
ण्वुल्
पराबम्भञ्जकः / पराबंभञ्जकः - पराबम्भञ्जिका / पराबंभञ्जिका
तुमुँन्
पराबम्भञ्जितुम् / पराबंभञ्जितुम्
तव्य
पराबम्भञ्जितव्यः / पराबंभञ्जितव्यः - पराबम्भञ्जितव्या / पराबंभञ्जितव्या
तृच्
पराबम्भञ्जिता / पराबंभञ्जिता - पराबम्भञ्जित्री / पराबंभञ्जित्री
ल्यप्
पराबम्भज्य / पराबंभज्य
क्तवतुँ
पराबम्भजितवान् / पराबंभजितवान् - पराबम्भजितवती / पराबंभजितवती
क्त
पराबम्भजितः / पराबंभजितः - पराबम्भजिता / पराबंभजिता
शतृँ
पराबम्भजन् / पराबंभजन् - पराबम्भजती / पराबंभजती
ण्यत्
पराबम्भञ्ज्यः / पराबंभञ्ज्यः - पराबम्भञ्ज्या / पराबंभञ्ज्या
अच्
पराबम्भञ्जः / पराबंभञ्जः - पराबम्भञ्जा - पराबंभञ्जा
घञ्
पराबम्भञ्जः / पराबंभञ्जः
पराबम्भञ्जा / पराबंभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः