कृदन्तरूपाणि - भञ्ज् + सन् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभङ्क्षणम्
अनीयर्
बिभङ्क्षणीयः - बिभङ्क्षणीया
ण्वुल्
बिभङ्क्षकः - बिभङ्क्षिका
तुमुँन्
बिभङ्क्षितुम्
तव्य
बिभङ्क्षितव्यः - बिभङ्क्षितव्या
तृच्
बिभङ्क्षिता - बिभङ्क्षित्री
क्त्वा
बिभङ्क्षित्वा
क्तवतुँ
बिभङ्क्षितवान् - बिभङ्क्षितवती
क्त
बिभङ्क्षितः - बिभङ्क्षिता
शतृँ
बिभङ्क्षन् - बिभङ्क्षन्ती
यत्
बिभङ्क्ष्यः - बिभङ्क्ष्या
अच्
बिभङ्क्षः - बिभङ्क्षा
घञ्
बिभङ्क्षः
बिभङ्क्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः