कृदन्तरूपाणि - सम् + नि + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निदिदर्शयिषनम् / सन्निदिदर्शयिषणम् / संनिदिदर्शयिषनम् / संनिदिदर्शयिषणम्
अनीयर्
सन्निदिदर्शयिषनीयः / सन्निदिदर्शयिषणीयः / संनिदिदर्शयिषनीयः / संनिदिदर्शयिषणीयः - सन्निदिदर्शयिषनीया / सन्निदिदर्शयिषणीया / संनिदिदर्शयिषनीया / संनिदिदर्शयिषणीया
ण्वुल्
सन्निदिदर्शयिषकः / संनिदिदर्शयिषकः - सन्निदिदर्शयिषिका / संनिदिदर्शयिषिका
तुमुँन्
सन्निदिदर्शयिषितुम् / संनिदिदर्शयिषितुम्
तव्य
सन्निदिदर्शयिषितव्यः / संनिदिदर्शयिषितव्यः - सन्निदिदर्शयिषितव्या / संनिदिदर्शयिषितव्या
तृच्
सन्निदिदर्शयिषिता / संनिदिदर्शयिषिता - सन्निदिदर्शयिषित्री / संनिदिदर्शयिषित्री
ल्यप्
सन्निदिदर्शयिष्य / संनिदिदर्शयिष्य
क्तवतुँ
सन्निदिदर्शयिषितवान् / संनिदिदर्शयिषितवान् - सन्निदिदर्शयिषितवती / संनिदिदर्शयिषितवती
क्त
सन्निदिदर्शयिषितः / संनिदिदर्शयिषितः - सन्निदिदर्शयिषिता / संनिदिदर्शयिषिता
शतृँ
सन्निदिदर्शयिषन् / संनिदिदर्शयिषन् - सन्निदिदर्शयिषन्ती / संनिदिदर्शयिषन्ती
शानच्
सन्निदिदर्शयिषमानः / सन्निदिदर्शयिषमाणः / संनिदिदर्शयिषमानः / संनिदिदर्शयिषमाणः - सन्निदिदर्शयिषमाना / सन्निदिदर्शयिषमाणा / संनिदिदर्शयिषमाना / संनिदिदर्शयिषमाणा
यत्
सन्निदिदर्शयिष्यः / संनिदिदर्शयिष्यः - सन्निदिदर्शयिष्या / संनिदिदर्शयिष्या
अच्
सन्निदिदर्शयिषः / संनिदिदर्शयिषः - सन्निदिदर्शयिषा - संनिदिदर्शयिषा
घञ्
सन्निदिदर्शयिषः / संनिदिदर्शयिषः
सन्निदिदर्शयिषा / संनिदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः