कृदन्तरूपाणि - प्र + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदिदर्शयिषणम्
अनीयर्
प्रदिदर्शयिषणीयः - प्रदिदर्शयिषणीया
ण्वुल्
प्रदिदर्शयिषकः - प्रदिदर्शयिषिका
तुमुँन्
प्रदिदर्शयिषितुम्
तव्य
प्रदिदर्शयिषितव्यः - प्रदिदर्शयिषितव्या
तृच्
प्रदिदर्शयिषिता - प्रदिदर्शयिषित्री
ल्यप्
प्रदिदर्शयिष्य
क्तवतुँ
प्रदिदर्शयिषितवान् - प्रदिदर्शयिषितवती
क्त
प्रदिदर्शयिषितः - प्रदिदर्शयिषिता
शतृँ
प्रदिदर्शयिषन् - प्रदिदर्शयिषन्ती
शानच्
प्रदिदर्शयिषमाणः - प्रदिदर्शयिषमाणा
यत्
प्रदिदर्शयिष्यः - प्रदिदर्शयिष्या
अच्
प्रदिदर्शयिषः - प्रदिदर्शयिषा
घञ्
प्रदिदर्शयिषः
प्रदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः