कृदन्तरूपाणि - उप + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदिदर्शयिषणम्
अनीयर्
उपदिदर्शयिषणीयः - उपदिदर्शयिषणीया
ण्वुल्
उपदिदर्शयिषकः - उपदिदर्शयिषिका
तुमुँन्
उपदिदर्शयिषितुम्
तव्य
उपदिदर्शयिषितव्यः - उपदिदर्शयिषितव्या
तृच्
उपदिदर्शयिषिता - उपदिदर्शयिषित्री
ल्यप्
उपदिदर्शयिष्य
क्तवतुँ
उपदिदर्शयिषितवान् - उपदिदर्शयिषितवती
क्त
उपदिदर्शयिषितः - उपदिदर्शयिषिता
शतृँ
उपदिदर्शयिषन् - उपदिदर्शयिषन्ती
शानच्
उपदिदर्शयिषमाणः - उपदिदर्शयिषमाणा
यत्
उपदिदर्शयिष्यः - उपदिदर्शयिष्या
अच्
उपदिदर्शयिषः - उपदिदर्शयिषा
घञ्
उपदिदर्शयिषः
उपदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः