कृदन्तरूपाणि - वि + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदिदर्शयिषणम्
अनीयर्
विदिदर्शयिषणीयः - विदिदर्शयिषणीया
ण्वुल्
विदिदर्शयिषकः - विदिदर्शयिषिका
तुमुँन्
विदिदर्शयिषितुम्
तव्य
विदिदर्शयिषितव्यः - विदिदर्शयिषितव्या
तृच्
विदिदर्शयिषिता - विदिदर्शयिषित्री
ल्यप्
विदिदर्शयिष्य
क्तवतुँ
विदिदर्शयिषितवान् - विदिदर्शयिषितवती
क्त
विदिदर्शयिषितः - विदिदर्शयिषिता
शतृँ
विदिदर्शयिषन् - विदिदर्शयिषन्ती
शानच्
विदिदर्शयिषमाणः - विदिदर्शयिषमाणा
यत्
विदिदर्शयिष्यः - विदिदर्शयिष्या
अच्
विदिदर्शयिषः - विदिदर्शयिषा
घञ्
विदिदर्शयिषः
विदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः