कृदन्तरूपाणि - वि + दृश् + यङ् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदरीदृशनम्
अनीयर्
विदरीदृशनीयः - विदरीदृशनीया
ण्वुल्
विदरीदृशकः - विदरीदृशिका
तुमुँन्
विदरीदृशितुम्
तव्य
विदरीदृशितव्यः - विदरीदृशितव्या
तृच्
विदरीदृशिता - विदरीदृशित्री
ल्यप्
विदरीदृश्य
क्तवतुँ
विदरीदृशितवान् - विदरीदृशितवती
क्त
विदरीदृशितः - विदरीदृशिता
शानच्
विदरीदृश्यमानः - विदरीदृश्यमाना
यत्
विदरीदृश्यः - विदरीदृश्या
घञ्
विदरीदृशः
विदरीदृशा


सनादि प्रत्ययाः

उपसर्गाः