कृदन्तरूपाणि - वि + दृश् + यङ्लुक् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदरीदर्शनम् / विदरिदर्शनम् / विदर्दर्शनम्
अनीयर्
विदरीदर्शनीयः / विदरिदर्शनीयः / विदर्दर्शनीयः - विदरीदर्शनीया / विदरिदर्शनीया / विदर्दर्शनीया
ण्वुल्
विदरीदर्शकः / विदरिदर्शकः / विदर्दर्शकः - विदरीदर्शिका / विदरिदर्शिका / विदर्दर्शिका
तुमुँन्
विदरीदर्शितुम् / विदरिदर्शितुम् / विदर्दर्शितुम्
तव्य
विदरीदर्शितव्यः / विदरिदर्शितव्यः / विदर्दर्शितव्यः - विदरीदर्शितव्या / विदरिदर्शितव्या / विदर्दर्शितव्या
तृच्
विदरीदर्शिता / विदरिदर्शिता / विदर्दर्शिता - विदरीदर्शित्री / विदरिदर्शित्री / विदर्दर्शित्री
ल्यप्
विदरीदृश्य / विदरिदृश्य / विदर्दृश्य
क्तवतुँ
विदरीदृशितवान् / विदरिदृशितवान् / विदर्दृशितवान् - विदरीदृशितवती / विदरिदृशितवती / विदर्दृशितवती
क्त
विदरीदृशितः / विदरिदृशितः / विदर्दृशितः - विदरीदृशिता / विदरिदृशिता / विदर्दृशिता
शतृँ
विदरीदृशन् / विदरिदृशन् / विदर्दृशन् - विदरीदृशती / विदरिदृशती / विदर्दृशती
क्यप्
विदरीदृश्यः / विदरिदृश्यः / विदर्दृश्यः - विदरीदृश्या / विदरिदृश्या / विदर्दृश्या
घञ्
विदरीदर्शः / विदरिदर्शः / विदर्दर्शः
विदरीदृशः / विदरिदृशः / विदर्दृशः - विदरीदृशा / विदरिदृशा / विदर्दृशा
विदरीदर्शा / विदरिदर्शा / विदर्दर्शा


सनादि प्रत्ययाः

उपसर्गाः