कृदन्तरूपाणि - दृश् + यङ्लुक् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दरीदर्शनम् / दरिदर्शनम् / दर्दर्शनम्
अनीयर्
दरीदर्शनीयः / दरिदर्शनीयः / दर्दर्शनीयः - दरीदर्शनीया / दरिदर्शनीया / दर्दर्शनीया
ण्वुल्
दरीदर्शकः / दरिदर्शकः / दर्दर्शकः - दरीदर्शिका / दरिदर्शिका / दर्दर्शिका
तुमुँन्
दरीदर्शितुम् / दरिदर्शितुम् / दर्दर्शितुम्
तव्य
दरीदर्शितव्यः / दरिदर्शितव्यः / दर्दर्शितव्यः - दरीदर्शितव्या / दरिदर्शितव्या / दर्दर्शितव्या
तृच्
दरीदर्शिता / दरिदर्शिता / दर्दर्शिता - दरीदर्शित्री / दरिदर्शित्री / दर्दर्शित्री
क्त्वा
दरीदर्शित्वा / दरिदर्शित्वा / दर्दर्शित्वा
क्तवतुँ
दरीदृशितवान् / दरिदृशितवान् / दर्दृशितवान् - दरीदृशितवती / दरिदृशितवती / दर्दृशितवती
क्त
दरीदृशितः / दरिदृशितः / दर्दृशितः - दरीदृशिता / दरिदृशिता / दर्दृशिता
शतृँ
दरीदृशन् / दरिदृशन् / दर्दृशन् - दरीदृशती / दरिदृशती / दर्दृशती
क्यप्
दरीदृश्यः / दरिदृश्यः / दर्दृश्यः - दरीदृश्या / दरिदृश्या / दर्दृश्या
घञ्
दरीदर्शः / दरिदर्शः / दर्दर्शः
दरीदृशः / दरिदृशः / दर्दृशः - दरीदृशा / दरिदृशा / दर्दृशा
दरीदर्शा / दरिदर्शा / दर्दर्शा


सनादि प्रत्ययाः

उपसर्गाः