कृदन्तरूपाणि - दृश् + णिच् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दर्शनम्
अनीयर्
दर्शनीयः - दर्शनीया
ण्वुल्
दर्शकः - दर्शिका
तुमुँन्
दर्शयितुम्
तव्य
दर्शयितव्यः - दर्शयितव्या
तृच्
दर्शयिता - दर्शयित्री
क्त्वा
दर्शयित्वा
क्तवतुँ
दर्शितवान् - दर्शितवती
क्त
दर्शितः - दर्शिता
शतृँ
दर्शयन् - दर्शयन्ती
शानच्
दर्शयमानः - दर्शयमाना
यत्
दर्श्यः - दर्श्या
अच्
दर्शः - दर्शा
युच्
दर्शना


सनादि प्रत्ययाः

उपसर्गाः