कृदन्तरूपाणि - दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दर्शनम्
अनीयर्
दर्शनीयः - दर्शनीया
ण्वुल्
दर्शकः - दर्शिका
तुमुँन्
द्रष्टुम्
तव्य
द्रष्टव्यः - द्रष्टव्या
तृच्
द्रष्टा - द्रष्ट्री
क्त्वा
दृष्ट्वा
क्तवतुँ
दृष्टवान् - दृष्टवती
क्त
दृष्टः - दृष्टा
शतृँ
पश्यन् - पश्यन्ती
क्यप्
दृश्यः - दृश्या
अच्
दर्शः - दर्शा
घञ्
दर्शः
क्तिन्
दृष्टिः


सनादि प्रत्ययाः

उपसर्गाः