कृदन्तरूपाणि - परा + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादर्शनम्
अनीयर्
परादर्शनीयः - परादर्शनीया
ण्वुल्
परादर्शकः - परादर्शिका
तुमुँन्
पराद्रष्टुम्
तव्य
पराद्रष्टव्यः - पराद्रष्टव्या
तृच्
पराद्रष्टा - पराद्रष्ट्री
ल्यप्
परादृश्य
क्तवतुँ
परादृष्टवान् - परादृष्टवती
क्त
परादृष्टः - परादृष्टा
शतृँ
परापश्यन् - परापश्यन्ती
क्यप्
परादृश्यः - परादृश्या
घञ्
परादर्शः
क्तिन्
परादृष्टिः
परापश्यः - परापश्या


सनादि प्रत्ययाः

उपसर्गाः