कृदन्तरूपाणि - सम् + नि + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निदर्शनम् / संनिदर्शनम्
अनीयर्
सन्निदर्शनीयः / संनिदर्शनीयः - सन्निदर्शनीया / संनिदर्शनीया
ण्वुल्
सन्निदर्शकः / संनिदर्शकः - सन्निदर्शिका / संनिदर्शिका
तुमुँन्
सन्निद्रष्टुम् / संनिद्रष्टुम्
तव्य
सन्निद्रष्टव्यः / संनिद्रष्टव्यः - सन्निद्रष्टव्या / संनिद्रष्टव्या
तृच्
सन्निद्रष्टा / संनिद्रष्टा - सन्निद्रष्ट्री / संनिद्रष्ट्री
ल्यप्
सन्निदृश्य / संनिदृश्य
क्तवतुँ
सन्निदृष्टवान् / संनिदृष्टवान् - सन्निदृष्टवती / संनिदृष्टवती
क्त
सन्निदृष्टः / संनिदृष्टः - सन्निदृष्टा / संनिदृष्टा
शतृँ
सन्निपश्यन् / संनिपश्यन् - सन्निपश्यन्ती / संनिपश्यन्ती
क्यप्
सन्निदृश्यः / संनिदृश्यः - सन्निदृश्या / संनिदृश्या
घञ्
सन्निदर्शः / संनिदर्शः
क्तिन्
सन्निदृष्टिः / संनिदृष्टिः
सन्निपश्यः / संनिपश्यः - सन्निपश्या / संनिपश्या


सनादि प्रत्ययाः

उपसर्गाः